Powered By Blogger

Friday, April 12, 2013

durga strot

                                              दुर्गा स्त्रोत 

  1. नमस्ते शरण्ये शिवे सानुकम्पे ,नमस्ते जगद व्यापिके विश्वरूपे । नमस्ते जगविंद पादारविन्दे ,नमस्ते जगतारिणी त्राहि दुर्गे   । । 
  2. नमस्ते जगद्चिन्य  मानव स्वरूपे ,नमस्ते महायोगिनी ज्ञान रूपे ।नमस्ते-नमस्ते सदानंद रूपे ,नमस्ते जगतारिणी त्राहि दुर्गे  । । 
  3. अनाथस्य दीनस्य तृष्णा तुरस्य ,भर्यातस्य मीत्स्य बद्धस्य जन्तोः ।त्वमेका  गतिर्देवि निस्तार कत्री ,नमस्ते जगतारिणी त्राहि दुर्गे ।। 
  4. अरण्ये रणे दारुणे शत्रु मध्ये अनले ,सागरे प्रान्तरे राजगेहे  । त्वमेका गतिर्देवि निस्तार नौका ,नमस्ते जगतारिणी त्राहि दुर्गे । । 
  5. अपारे महादुस्त्रे अत्यंत घोरे ,विपत्सागरे भज्ज्ताम देह्भाजम । त्वमेका गतिर्देवि निस्तार हेतुः नमस्ते जगतारिणी त्राहि दुर्गे । । 
  6. नम्श्चन्दिके   चंड - दुर्दंड लीला ,समुत्खंडिता शेष रात्रों त्वमेका । त्वमेका गतिर्देवि निस्तार बीजं ,नमस्ते जगतारिणी त्राहि दुर्गे । । 
  7. त्वमे वाधमा वाध्रता सत्यवादिनी ,जात्जिता क्रोध्नात क्रोधनिष्ठा । इडा पिंगला त्वं सुषुम्ना च नाड़ी ,नमस्ते जगतारिणी त्राहि दुर्गे । । 
  8. नमोः देवी दुर्गेः शिवे भीमनादे ,सरस्व्त्स्य रुन्धत्य मोघ्स्वरूपे । विभूतिः शची कालरातिः सतीत्वम ।नमस्ते जगतारिणी त्राहि दुर्गे । । 
  9. शरण मयि सुराणाम सिद्धि विद्धया धरानाम ,मुनिः मनुज पसॊनाम द्स्याभिस्त्रानाम । नृपति  गृह गतानाम व्याधिभिः पीडिता नाम , त्वमसि शरण मेका देवी दुर्गे प्रसीद । । 
प्रातः काल इस स्त्रोत का पाठ करने से मानसिक शांति प्राप्त होती है । 

                                                  

No comments:

Post a Comment